Under the rose-apple tree

Under the rose-apple tree

Thursday 12 April 2018

MMK Chapter One: Exploration of Causes

pratyaya-parīkṣā nāma prathamaṁ prakaraṇam |
Chapter One: Exploration of Causes

na svato nāpi parato na dvābhyāṁ nāpy ahetutaḥ |
utpannā jātu vidyante bhāvāḥ kva-cana ke-cana ||1.1||
Neither from self nor from another, nor from both, nor also from no cause, have any things at all ever arisen, anywhere.

na hi svabhāvo bhāvānāṁ pratyayādiṣu vidyate |
avidyamāne svabhāve parabhāvo na vidyate ||1.2||
For, among causes et cetera, the self-existence of things is not found. Where intrinsic existence of a thing unto itself is not found, extrinsic existence of a thing unto others is not found.

catvāraḥ pratyayā hetur ārambaṇam anantaram |
tathaivādhipateyaṁ ca pratyayo nāsti pañcamaḥ ||1.3||
[Opponent] 
The four cornerstones of causation are: the primary cause, the objective support, the gapless and this -- it being exactly so -- predominance.There is no fifth cornerstone.

kriyā na pratyayavatī nāpratyayavatī kriyā |
pratyayā nākriyāvantaḥ kriyāvantaś ca santy uta ||1.4||
Action does not have a cause. Nor is action without causes. Nor are the causes dispossessed of action. Possessed of action, indeed, they very much are.

utpadyate pratītyemān itīme pratyayāḥ kila |
yāvan notpadyata ime tāvan nāpratyayāḥ katham ||1.5||
It is said that these are causes, because depending on them [action] arises. Insofar as [action] does not arise, how can they not be non-causes?

naivāsato naiva sataḥ pratyayo 'rthasya yujyate |
asataḥ pratyayaḥ kasya sataś ca pratyayena kim ||1.6||
A cause is not workable for an object, either a real and present one or a non-existent one. Of what non-existent [object] is there a cause? And to a real and present [object], what use would a cause be?

na san nāsan na sad-asan dharmo nirvartate yadā |
kathaṁ nirvartako hetur evaṁ sati hi yujyate ||1.7||
When, beyond the existent, beyond the non-existent, beyond existence and non-existence, the Dharma is unfolding, how is it workable that a primary cause is causing it – when it is just like this – to unfold?

anārambaṇa evāyaṁ san dharma upadiśyate |
athānārambaṇe dharme kuta ārambaṇaṁ punaḥ ||1.8||
This real and present Dharma, here and now, one is taught, is utterly beyond objective support. What purpose then, when the Dharma is beyond objective support, does objective support serve?

anutpanneṣu dharmeṣu nirodho nopapadyate |
nānantaram ato yuktaṁ niruddhe pratyayaś ca kaḥ ||1.9||
Where dharmas are unborn, destruction is not possible, and so the gapless is not workable. And what, when destroyed, is a cause?

bhāvānāṁ niḥsvabhāvānāṁ na sattā vidyate yataḥ |
satīdam asmin bhavatīty etan naivopapadyate ||1.10||
If not for the real and present reality of freedom of things from self-existence, it would never be possible [to say]: “That being so, this is.”

na ca vyasta-samasteṣu pratyayeṣv asti tat phalam |
pratyayebhyaḥ kathaṁ tac ca bhaven na pratyayeṣu yat  ||1.11||
Again, when the effect does not exist in separate causes or in combinations of causes, how can that which is not in causes come to exist from causes?

athāsad api tat tebhyaḥ pratyayebhyaḥ pravartate |
phalam apratyayebhyo 'pi kasmān nābhipravartate ||1.12||
Or if, even without existing, it emerges from those causes, why does that effect not manifest itself even from non-causes?

phalaṁ ca pratyaya-mayaṁ pratyayāś cāsvayaṁ-mayāḥ |
phalam a-sva-mayebhyo yat tat pratyaya-mayaṁ katham  ||1.13|| 
[Or if] the effect is made from causes, while the causes are not self-made, how, from the [causes that are] not self-made, can there be that effect which is made from causes?

tasmān na pratyaya-mayaṁ nāpratyaya-mayaṁ phalam |
saṁvidyate phalābhāvāt pratyayāpratyayāḥ kutaḥ  ||1.14||
On these grounds, an effect made from causes or from non-causes is not found. In the absence of an effect, how are there causes and non-causes?

Monday 9 April 2018

Dedicatory Verses




a-nirodham an-utpādam an-ucchedam a-śāśvatam  |
an-ekārtham a-nānārtham an-āgamam a-nirgamam ||
Beyond death, beyond birth; beyond annihilation, beyond eternity; 
beyond identity, beyond difference; beyond coming, beyond going away,

yaḥ pratītya-samutpādaṁ prapañcopaśamaṁ śivam |
deśayām āsa saṁbuddhas taṁ vande vadatāṁ varam ||

He the fully awakened Buddha taught dependent arising, the cessation of spin, happiness. 
I praise him, the best of speakers. 

Chapter Titles

pratyaya-parīkṣā nāma prathamaṁ prakaraṇam |
Chapter 1: Exploration of Causes (Pratyaya)

gatāgata-gamyamāna-parīkṣā nāma dvitīyaṁ prakaraṇam |
Chapter 2: Exploration of the Visited, the Not Yet Visited, and the Now Being Visited

āyatana-parīkṣā nāma tṛtīyaṁ prakaraṇam 
Chapter 3: Exploration of the Sense Spheres (Āyatana)

skandha-parīkṣā nāma caturthaṁ prakaraṇam |
Chapter 4: Exploration of the Constituents (Skandha  

dhātu-parīkṣā nāma pañcamaṁ prakaraṇam |
Chapter 5: Exploration of the Elements (Dhātu)

rāga-rakta-parīkṣā nāma ṣaṣṭhaṁ prakaraṇam 
Chapter 6: Exploration of Redness & the Reddened One 

utpāda-sthiti-bhaṅga-parīkṣā nāma saptamaṁ prakaraṇam|
Chapter 7: Exploration of Arising, Stillness, Cessation

karma-kāraka-parīkṣā nāma aṣṭamaṁ prakaraṇam |
Chapter 8: Exploration of Action and Actor

Upādātrupādāna-parīkṣā nāma navamaṁ prakaraṇam |
Chapter 9: Exploration of One that Clings and Clinging  

agnīndhana-parīkṣā nāma daśamaṁ prakaraṇam |
Chapter 10: Exploration of Fire and Fuel  

saṁsāra-parīkṣā nāma ekādaśamaṁ prakaraṇam |
Chapter 11: Exploration of Saṁsāra

duḥkha-parīkṣā nāma dvādaśamaṁ prakaraṇam|
Chapter 12: Exploration of Suffering 

tattva-parīkṣā nāma trayodaśamaṁ prakaraṇam |
Chapter 13: Exploration of Reality

saṁsarga-parīkṣā nāma caturdaśamaṁ prakaraṇam |
Chapter 14: Exploration of Interconnectedness 

bhāvābhāva parīkṣā nāma pañcadaśamaṁ prakaraṇam |
Chapter 15: Exploration of Thing and Absence

bandha-mokṣa-parīkṣā nāma ṣoḍaśamaṁ prakaraṇam |
Chapter 16: Exploration of Bondage and Release

karma-phala-parīkṣā nāma saptadaśamaṁ prakaraṇam |
Chapter 17: Exploration of the Fruit of Action

ātma-dharma-parīkṣā nāma aṣṭādaśamaṁ prakaraṇam |
Chapter 18: Exploration of Self and Reality

kāla-parīkṣā nāma ekonaviṁśatitamaṁ prakaraṇam |
Chapter 19: Exploration of Time 

hetu-phala-parīkṣā nāma viṁśatitamaṁ prakaraṇam |
Chapter 20: Exploration of Cause and Effect 

saṁbhava-vibhava-parīkṣā nāma eka-viṁśatitamaṁ prakaraṇam |
Chapter 21: Exploration of Appearance & Disappearance 

tathāgata-parīkṣā nāma dvā-viṁśatitamaṁ prakaraṇam |
Chapter 22: Exploration of One Thus Come

viparyāsa-parīkṣā nāma trayo-viṁśatitamaṁ prakaraṇam |
Chapter 23: Exploration of Mistakes

ārya-satya-parīkṣā nāma catur-viṁśatitamaṁ prakaraṇam |
Chapter 24: Exploration of the Noble Truths

nirvāṇa-parīkṣā nāma pañca-viṁśatitamaṁ prakaraṇam |
Chapter 25: Exploration of Nirvāṇa   

dvādaśāṅga-parīkṣā nāma ṣaḍ-viṁśatitamaṁ prakaraṇam |
Chapter 26: Exploration of the Twelve Links 

dṛṣṭi-parīkṣā nāma sapta-viṁśatitamaṁ prakaraṇam |
Chapter 27: Exploration of Views


mūla-madhyamaka-kārikā


mūla-madhyamaka-kārikā


The Middle, In Root Verses

(or)

Verse from the Rootsy Interior



Verse for Opening the Sutras

開経偈
KAIKYOGE
Verse for Opening the Sutras


無上甚深微妙法
MUJO-JINSHIN-MIMYO-HO
The supreme, profound, subtle and fine Dharma,

百千萬劫難遭遇
HYAKU-SEN-MAN-GO-NAN-SOGU
In hundred thousand myriad kalpas is hard to meet.

我今見聞得受持
GA-KON-KENMON-TOKU-JUJI
Now that I see and hear it and am able to receive and retain it,

願解如来真実義
GAN-GE-NYORAI-SHINJITSU-GI
I desire to understand the real meaning of the Tathagata's teaching.